Declension table of ?sakopavikṛti

Deva

MasculineSingularDualPlural
Nominativesakopavikṛtiḥ sakopavikṛtī sakopavikṛtayaḥ
Vocativesakopavikṛte sakopavikṛtī sakopavikṛtayaḥ
Accusativesakopavikṛtim sakopavikṛtī sakopavikṛtīn
Instrumentalsakopavikṛtinā sakopavikṛtibhyām sakopavikṛtibhiḥ
Dativesakopavikṛtaye sakopavikṛtibhyām sakopavikṛtibhyaḥ
Ablativesakopavikṛteḥ sakopavikṛtibhyām sakopavikṛtibhyaḥ
Genitivesakopavikṛteḥ sakopavikṛtyoḥ sakopavikṛtīnām
Locativesakopavikṛtau sakopavikṛtyoḥ sakopavikṛtiṣu

Compound sakopavikṛti -

Adverb -sakopavikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria