Declension table of ?sakirīṭakaustubha

Deva

MasculineSingularDualPlural
Nominativesakirīṭakaustubhaḥ sakirīṭakaustubhau sakirīṭakaustubhāḥ
Vocativesakirīṭakaustubha sakirīṭakaustubhau sakirīṭakaustubhāḥ
Accusativesakirīṭakaustubham sakirīṭakaustubhau sakirīṭakaustubhān
Instrumentalsakirīṭakaustubhena sakirīṭakaustubhābhyām sakirīṭakaustubhaiḥ sakirīṭakaustubhebhiḥ
Dativesakirīṭakaustubhāya sakirīṭakaustubhābhyām sakirīṭakaustubhebhyaḥ
Ablativesakirīṭakaustubhāt sakirīṭakaustubhābhyām sakirīṭakaustubhebhyaḥ
Genitivesakirīṭakaustubhasya sakirīṭakaustubhayoḥ sakirīṭakaustubhānām
Locativesakirīṭakaustubhe sakirīṭakaustubhayoḥ sakirīṭakaustubheṣu

Compound sakirīṭakaustubha -

Adverb -sakirīṭakaustubham -sakirīṭakaustubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria