Declension table of ?sakīṭā

Deva

FeminineSingularDualPlural
Nominativesakīṭā sakīṭe sakīṭāḥ
Vocativesakīṭe sakīṭe sakīṭāḥ
Accusativesakīṭām sakīṭe sakīṭāḥ
Instrumentalsakīṭayā sakīṭābhyām sakīṭābhiḥ
Dativesakīṭāyai sakīṭābhyām sakīṭābhyaḥ
Ablativesakīṭāyāḥ sakīṭābhyām sakīṭābhyaḥ
Genitivesakīṭāyāḥ sakīṭayoḥ sakīṭānām
Locativesakīṭāyām sakīṭayoḥ sakīṭāsu

Adverb -sakīṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria