Declension table of ?sakīṭa

Deva

MasculineSingularDualPlural
Nominativesakīṭaḥ sakīṭau sakīṭāḥ
Vocativesakīṭa sakīṭau sakīṭāḥ
Accusativesakīṭam sakīṭau sakīṭān
Instrumentalsakīṭena sakīṭābhyām sakīṭaiḥ sakīṭebhiḥ
Dativesakīṭāya sakīṭābhyām sakīṭebhyaḥ
Ablativesakīṭāt sakīṭābhyām sakīṭebhyaḥ
Genitivesakīṭasya sakīṭayoḥ sakīṭānām
Locativesakīṭe sakīṭayoḥ sakīṭeṣu

Compound sakīṭa -

Adverb -sakīṭam -sakīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria