Declension table of ?sakiṅkara

Deva

NeuterSingularDualPlural
Nominativesakiṅkaram sakiṅkare sakiṅkarāṇi
Vocativesakiṅkara sakiṅkare sakiṅkarāṇi
Accusativesakiṅkaram sakiṅkare sakiṅkarāṇi
Instrumentalsakiṅkareṇa sakiṅkarābhyām sakiṅkaraiḥ
Dativesakiṅkarāya sakiṅkarābhyām sakiṅkarebhyaḥ
Ablativesakiṅkarāt sakiṅkarābhyām sakiṅkarebhyaḥ
Genitivesakiṅkarasya sakiṅkarayoḥ sakiṅkarāṇām
Locativesakiṅkare sakiṅkarayoḥ sakiṅkareṣu

Compound sakiṅkara -

Adverb -sakiṅkaram -sakiṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria