Declension table of sakhya

Deva

NeuterSingularDualPlural
Nominativesakhyam sakhye sakhyāni
Vocativesakhya sakhye sakhyāni
Accusativesakhyam sakhye sakhyāni
Instrumentalsakhyena sakhyābhyām sakhyaiḥ
Dativesakhyāya sakhyābhyām sakhyebhyaḥ
Ablativesakhyāt sakhyābhyām sakhyebhyaḥ
Genitivesakhyasya sakhyayoḥ sakhyānām
Locativesakhye sakhyayoḥ sakhyeṣu

Compound sakhya -

Adverb -sakhyam -sakhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria