Declension table of ?sakhivigraha

Deva

MasculineSingularDualPlural
Nominativesakhivigrahaḥ sakhivigrahau sakhivigrahāḥ
Vocativesakhivigraha sakhivigrahau sakhivigrahāḥ
Accusativesakhivigraham sakhivigrahau sakhivigrahān
Instrumentalsakhivigraheṇa sakhivigrahābhyām sakhivigrahaiḥ sakhivigrahebhiḥ
Dativesakhivigrahāya sakhivigrahābhyām sakhivigrahebhyaḥ
Ablativesakhivigrahāt sakhivigrahābhyām sakhivigrahebhyaḥ
Genitivesakhivigrahasya sakhivigrahayoḥ sakhivigrahāṇām
Locativesakhivigrahe sakhivigrahayoḥ sakhivigraheṣu

Compound sakhivigraha -

Adverb -sakhivigraham -sakhivigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria