Declension table of ?sakhivatā

Deva

FeminineSingularDualPlural
Nominativesakhivatā sakhivate sakhivatāḥ
Vocativesakhivate sakhivate sakhivatāḥ
Accusativesakhivatām sakhivate sakhivatāḥ
Instrumentalsakhivatayā sakhivatābhyām sakhivatābhiḥ
Dativesakhivatāyai sakhivatābhyām sakhivatābhyaḥ
Ablativesakhivatāyāḥ sakhivatābhyām sakhivatābhyaḥ
Genitivesakhivatāyāḥ sakhivatayoḥ sakhivatānām
Locativesakhivatāyām sakhivatayoḥ sakhivatāsu

Adverb -sakhivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria