Declension table of ?sakhivat

Deva

MasculineSingularDualPlural
Nominativesakhivān sakhivantau sakhivantaḥ
Vocativesakhivan sakhivantau sakhivantaḥ
Accusativesakhivantam sakhivantau sakhivataḥ
Instrumentalsakhivatā sakhivadbhyām sakhivadbhiḥ
Dativesakhivate sakhivadbhyām sakhivadbhyaḥ
Ablativesakhivataḥ sakhivadbhyām sakhivadbhyaḥ
Genitivesakhivataḥ sakhivatoḥ sakhivatām
Locativesakhivati sakhivatoḥ sakhivatsu

Compound sakhivat -

Adverb -sakhivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria