Declension table of ?sakhitvana

Deva

NeuterSingularDualPlural
Nominativesakhitvanam sakhitvane sakhitvanāni
Vocativesakhitvana sakhitvane sakhitvanāni
Accusativesakhitvanam sakhitvane sakhitvanāni
Instrumentalsakhitvanena sakhitvanābhyām sakhitvanaiḥ
Dativesakhitvanāya sakhitvanābhyām sakhitvanebhyaḥ
Ablativesakhitvanāt sakhitvanābhyām sakhitvanebhyaḥ
Genitivesakhitvanasya sakhitvanayoḥ sakhitvanānām
Locativesakhitvane sakhitvanayoḥ sakhitvaneṣu

Compound sakhitvana -

Adverb -sakhitvanam -sakhitvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria