Declension table of ?sakhilā

Deva

FeminineSingularDualPlural
Nominativesakhilā sakhile sakhilāḥ
Vocativesakhile sakhile sakhilāḥ
Accusativesakhilām sakhile sakhilāḥ
Instrumentalsakhilayā sakhilābhyām sakhilābhiḥ
Dativesakhilāyai sakhilābhyām sakhilābhyaḥ
Ablativesakhilāyāḥ sakhilābhyām sakhilābhyaḥ
Genitivesakhilāyāḥ sakhilayoḥ sakhilānām
Locativesakhilāyām sakhilayoḥ sakhilāsu

Adverb -sakhilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria