Declension table of ?sakhīsneha

Deva

MasculineSingularDualPlural
Nominativesakhīsnehaḥ sakhīsnehau sakhīsnehāḥ
Vocativesakhīsneha sakhīsnehau sakhīsnehāḥ
Accusativesakhīsneham sakhīsnehau sakhīsnehān
Instrumentalsakhīsnehena sakhīsnehābhyām sakhīsnehaiḥ sakhīsnehebhiḥ
Dativesakhīsnehāya sakhīsnehābhyām sakhīsnehebhyaḥ
Ablativesakhīsnehāt sakhīsnehābhyām sakhīsnehebhyaḥ
Genitivesakhīsnehasya sakhīsnehayoḥ sakhīsnehānām
Locativesakhīsnehe sakhīsnehayoḥ sakhīsneheṣu

Compound sakhīsneha -

Adverb -sakhīsneham -sakhīsnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria