Declension table of ?sakhīsahitā

Deva

FeminineSingularDualPlural
Nominativesakhīsahitā sakhīsahite sakhīsahitāḥ
Vocativesakhīsahite sakhīsahite sakhīsahitāḥ
Accusativesakhīsahitām sakhīsahite sakhīsahitāḥ
Instrumentalsakhīsahitayā sakhīsahitābhyām sakhīsahitābhiḥ
Dativesakhīsahitāyai sakhīsahitābhyām sakhīsahitābhyaḥ
Ablativesakhīsahitāyāḥ sakhīsahitābhyām sakhīsahitābhyaḥ
Genitivesakhīsahitāyāḥ sakhīsahitayoḥ sakhīsahitānām
Locativesakhīsahitāyām sakhīsahitayoḥ sakhīsahitāsu

Adverb -sakhīsahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria