Declension table of ?sakhīsahita

Deva

MasculineSingularDualPlural
Nominativesakhīsahitaḥ sakhīsahitau sakhīsahitāḥ
Vocativesakhīsahita sakhīsahitau sakhīsahitāḥ
Accusativesakhīsahitam sakhīsahitau sakhīsahitān
Instrumentalsakhīsahitena sakhīsahitābhyām sakhīsahitaiḥ sakhīsahitebhiḥ
Dativesakhīsahitāya sakhīsahitābhyām sakhīsahitebhyaḥ
Ablativesakhīsahitāt sakhīsahitābhyām sakhīsahitebhyaḥ
Genitivesakhīsahitasya sakhīsahitayoḥ sakhīsahitānām
Locativesakhīsahite sakhīsahitayoḥ sakhīsahiteṣu

Compound sakhīsahita -

Adverb -sakhīsahitam -sakhīsahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria