Declension table of ?sakhīgaṇasamāvṛtā

Deva

FeminineSingularDualPlural
Nominativesakhīgaṇasamāvṛtā sakhīgaṇasamāvṛte sakhīgaṇasamāvṛtāḥ
Vocativesakhīgaṇasamāvṛte sakhīgaṇasamāvṛte sakhīgaṇasamāvṛtāḥ
Accusativesakhīgaṇasamāvṛtām sakhīgaṇasamāvṛte sakhīgaṇasamāvṛtāḥ
Instrumentalsakhīgaṇasamāvṛtayā sakhīgaṇasamāvṛtābhyām sakhīgaṇasamāvṛtābhiḥ
Dativesakhīgaṇasamāvṛtāyai sakhīgaṇasamāvṛtābhyām sakhīgaṇasamāvṛtābhyaḥ
Ablativesakhīgaṇasamāvṛtāyāḥ sakhīgaṇasamāvṛtābhyām sakhīgaṇasamāvṛtābhyaḥ
Genitivesakhīgaṇasamāvṛtāyāḥ sakhīgaṇasamāvṛtayoḥ sakhīgaṇasamāvṛtānām
Locativesakhīgaṇasamāvṛtāyām sakhīgaṇasamāvṛtayoḥ sakhīgaṇasamāvṛtāsu

Adverb -sakhīgaṇasamāvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria