Declension table of ?sakhīgaṇa

Deva

NeuterSingularDualPlural
Nominativesakhīgaṇam sakhīgaṇe sakhīgaṇāni
Vocativesakhīgaṇa sakhīgaṇe sakhīgaṇāni
Accusativesakhīgaṇam sakhīgaṇe sakhīgaṇāni
Instrumentalsakhīgaṇena sakhīgaṇābhyām sakhīgaṇaiḥ
Dativesakhīgaṇāya sakhīgaṇābhyām sakhīgaṇebhyaḥ
Ablativesakhīgaṇāt sakhīgaṇābhyām sakhīgaṇebhyaḥ
Genitivesakhīgaṇasya sakhīgaṇayoḥ sakhīgaṇānām
Locativesakhīgaṇe sakhīgaṇayoḥ sakhīgaṇeṣu

Compound sakhīgaṇa -

Adverb -sakhīgaṇam -sakhīgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria