Declension table of sakhī

Deva

FeminineSingularDualPlural
Nominativesakhī sakhyau sakhyaḥ
Vocativesakhi sakhyau sakhyaḥ
Accusativesakhīm sakhyau sakhīḥ
Instrumentalsakhyā sakhībhyām sakhībhiḥ
Dativesakhyai sakhībhyām sakhībhyaḥ
Ablativesakhyāḥ sakhībhyām sakhībhyaḥ
Genitivesakhyāḥ sakhyoḥ sakhīnām
Locativesakhyām sakhyoḥ sakhīṣu

Compound sakhi - sakhī -

Adverb -sakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria