Declension table of ?sakhibhāva

Deva

MasculineSingularDualPlural
Nominativesakhibhāvaḥ sakhibhāvau sakhibhāvāḥ
Vocativesakhibhāva sakhibhāvau sakhibhāvāḥ
Accusativesakhibhāvam sakhibhāvau sakhibhāvān
Instrumentalsakhibhāvena sakhibhāvābhyām sakhibhāvaiḥ sakhibhāvebhiḥ
Dativesakhibhāvāya sakhibhāvābhyām sakhibhāvebhyaḥ
Ablativesakhibhāvāt sakhibhāvābhyām sakhibhāvebhyaḥ
Genitivesakhibhāvasya sakhibhāvayoḥ sakhibhāvānām
Locativesakhibhāve sakhibhāvayoḥ sakhibhāveṣu

Compound sakhibhāva -

Adverb -sakhibhāvam -sakhibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria