Declension table of ?sakheda

Deva

MasculineSingularDualPlural
Nominativesakhedaḥ sakhedau sakhedāḥ
Vocativesakheda sakhedau sakhedāḥ
Accusativesakhedam sakhedau sakhedān
Instrumentalsakhedena sakhedābhyām sakhedaiḥ sakhedebhiḥ
Dativesakhedāya sakhedābhyām sakhedebhyaḥ
Ablativesakhedāt sakhedābhyām sakhedebhyaḥ
Genitivesakhedasya sakhedayoḥ sakhedānām
Locativesakhede sakhedayoḥ sakhedeṣu

Compound sakheda -

Adverb -sakhedam -sakhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria