Declension table of sakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativesakhaṇḍam sakhaṇḍe sakhaṇḍāni
Vocativesakhaṇḍa sakhaṇḍe sakhaṇḍāni
Accusativesakhaṇḍam sakhaṇḍe sakhaṇḍāni
Instrumentalsakhaṇḍena sakhaṇḍābhyām sakhaṇḍaiḥ
Dativesakhaṇḍāya sakhaṇḍābhyām sakhaṇḍebhyaḥ
Ablativesakhaṇḍāt sakhaṇḍābhyām sakhaṇḍebhyaḥ
Genitivesakhaṇḍasya sakhaṇḍayoḥ sakhaṇḍānām
Locativesakhaṇḍe sakhaṇḍayoḥ sakhaṇḍeṣu

Compound sakhaṇḍa -

Adverb -sakhaṇḍam -sakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria