Declension table of sakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativesakhaṇḍaḥ sakhaṇḍau sakhaṇḍāḥ
Vocativesakhaṇḍa sakhaṇḍau sakhaṇḍāḥ
Accusativesakhaṇḍam sakhaṇḍau sakhaṇḍān
Instrumentalsakhaṇḍena sakhaṇḍābhyām sakhaṇḍaiḥ sakhaṇḍebhiḥ
Dativesakhaṇḍāya sakhaṇḍābhyām sakhaṇḍebhyaḥ
Ablativesakhaṇḍāt sakhaṇḍābhyām sakhaṇḍebhyaḥ
Genitivesakhaṇḍasya sakhaṇḍayoḥ sakhaṇḍānām
Locativesakhaṇḍe sakhaṇḍayoḥ sakhaṇḍeṣu

Compound sakhaṇḍa -

Adverb -sakhaṇḍam -sakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria