Declension table of sakaruṇa

Deva

NeuterSingularDualPlural
Nominativesakaruṇam sakaruṇe sakaruṇāni
Vocativesakaruṇa sakaruṇe sakaruṇāni
Accusativesakaruṇam sakaruṇe sakaruṇāni
Instrumentalsakaruṇena sakaruṇābhyām sakaruṇaiḥ
Dativesakaruṇāya sakaruṇābhyām sakaruṇebhyaḥ
Ablativesakaruṇāt sakaruṇābhyām sakaruṇebhyaḥ
Genitivesakaruṇasya sakaruṇayoḥ sakaruṇānām
Locativesakaruṇe sakaruṇayoḥ sakaruṇeṣu

Compound sakaruṇa -

Adverb -sakaruṇam -sakaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria