Declension table of ?sakartṛkatva

Deva

NeuterSingularDualPlural
Nominativesakartṛkatvam sakartṛkatve sakartṛkatvāni
Vocativesakartṛkatva sakartṛkatve sakartṛkatvāni
Accusativesakartṛkatvam sakartṛkatve sakartṛkatvāni
Instrumentalsakartṛkatvena sakartṛkatvābhyām sakartṛkatvaiḥ
Dativesakartṛkatvāya sakartṛkatvābhyām sakartṛkatvebhyaḥ
Ablativesakartṛkatvāt sakartṛkatvābhyām sakartṛkatvebhyaḥ
Genitivesakartṛkatvasya sakartṛkatvayoḥ sakartṛkatvānām
Locativesakartṛkatve sakartṛkatvayoḥ sakartṛkatveṣu

Compound sakartṛkatva -

Adverb -sakartṛkatvam -sakartṛkatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria