Declension table of ?sakartṛkatā

Deva

FeminineSingularDualPlural
Nominativesakartṛkatā sakartṛkate sakartṛkatāḥ
Vocativesakartṛkate sakartṛkate sakartṛkatāḥ
Accusativesakartṛkatām sakartṛkate sakartṛkatāḥ
Instrumentalsakartṛkatayā sakartṛkatābhyām sakartṛkatābhiḥ
Dativesakartṛkatāyai sakartṛkatābhyām sakartṛkatābhyaḥ
Ablativesakartṛkatāyāḥ sakartṛkatābhyām sakartṛkatābhyaḥ
Genitivesakartṛkatāyāḥ sakartṛkatayoḥ sakartṛkatānām
Locativesakartṛkatāyām sakartṛkatayoḥ sakartṛkatāsu

Adverb -sakartṛkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria