Declension table of ?sakarman

Deva

NeuterSingularDualPlural
Nominativesakarma sakarmaṇī sakarmāṇi
Vocativesakarman sakarma sakarmaṇī sakarmāṇi
Accusativesakarma sakarmaṇī sakarmāṇi
Instrumentalsakarmaṇā sakarmabhyām sakarmabhiḥ
Dativesakarmaṇe sakarmabhyām sakarmabhyaḥ
Ablativesakarmaṇaḥ sakarmabhyām sakarmabhyaḥ
Genitivesakarmaṇaḥ sakarmaṇoḥ sakarmaṇām
Locativesakarmaṇi sakarmaṇoḥ sakarmasu

Compound sakarma -

Adverb -sakarma -sakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria