Declension table of ?sakarman

Deva

MasculineSingularDualPlural
Nominativesakarmā sakarmāṇau sakarmāṇaḥ
Vocativesakarman sakarmāṇau sakarmāṇaḥ
Accusativesakarmāṇam sakarmāṇau sakarmaṇaḥ
Instrumentalsakarmaṇā sakarmabhyām sakarmabhiḥ
Dativesakarmaṇe sakarmabhyām sakarmabhyaḥ
Ablativesakarmaṇaḥ sakarmabhyām sakarmabhyaḥ
Genitivesakarmaṇaḥ sakarmaṇoḥ sakarmaṇām
Locativesakarmaṇi sakarmaṇoḥ sakarmasu

Compound sakarma -

Adverb -sakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria