Declension table of ?sakaravipulā

Deva

FeminineSingularDualPlural
Nominativesakaravipulā sakaravipule sakaravipulāḥ
Vocativesakaravipule sakaravipule sakaravipulāḥ
Accusativesakaravipulām sakaravipule sakaravipulāḥ
Instrumentalsakaravipulayā sakaravipulābhyām sakaravipulābhiḥ
Dativesakaravipulāyai sakaravipulābhyām sakaravipulābhyaḥ
Ablativesakaravipulāyāḥ sakaravipulābhyām sakaravipulābhyaḥ
Genitivesakaravipulāyāḥ sakaravipulayoḥ sakaravipulānām
Locativesakaravipulāyām sakaravipulayoḥ sakaravipulāsu

Adverb -sakaravipulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria