Declension table of ?sakaraṇikā

Deva

FeminineSingularDualPlural
Nominativesakaraṇikā sakaraṇike sakaraṇikāḥ
Vocativesakaraṇike sakaraṇike sakaraṇikāḥ
Accusativesakaraṇikām sakaraṇike sakaraṇikāḥ
Instrumentalsakaraṇikayā sakaraṇikābhyām sakaraṇikābhiḥ
Dativesakaraṇikāyai sakaraṇikābhyām sakaraṇikābhyaḥ
Ablativesakaraṇikāyāḥ sakaraṇikābhyām sakaraṇikābhyaḥ
Genitivesakaraṇikāyāḥ sakaraṇikayoḥ sakaraṇikānām
Locativesakaraṇikāyām sakaraṇikayoḥ sakaraṇikāsu

Adverb -sakaraṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria