Declension table of ?sakaraṇaka

Deva

NeuterSingularDualPlural
Nominativesakaraṇakam sakaraṇake sakaraṇakāni
Vocativesakaraṇaka sakaraṇake sakaraṇakāni
Accusativesakaraṇakam sakaraṇake sakaraṇakāni
Instrumentalsakaraṇakena sakaraṇakābhyām sakaraṇakaiḥ
Dativesakaraṇakāya sakaraṇakābhyām sakaraṇakebhyaḥ
Ablativesakaraṇakāt sakaraṇakābhyām sakaraṇakebhyaḥ
Genitivesakaraṇakasya sakaraṇakayoḥ sakaraṇakānām
Locativesakaraṇake sakaraṇakayoḥ sakaraṇakeṣu

Compound sakaraṇaka -

Adverb -sakaraṇakam -sakaraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria