Declension table of ?sakara

Deva

NeuterSingularDualPlural
Nominativesakaram sakare sakarāṇi
Vocativesakara sakare sakarāṇi
Accusativesakaram sakare sakarāṇi
Instrumentalsakareṇa sakarābhyām sakaraiḥ
Dativesakarāya sakarābhyām sakarebhyaḥ
Ablativesakarāt sakarābhyām sakarebhyaḥ
Genitivesakarasya sakarayoḥ sakarāṇām
Locativesakare sakarayoḥ sakareṣu

Compound sakara -

Adverb -sakaram -sakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria