Declension table of ?sakarṇapuccha

Deva

NeuterSingularDualPlural
Nominativesakarṇapuccham sakarṇapucche sakarṇapucchāni
Vocativesakarṇapuccha sakarṇapucche sakarṇapucchāni
Accusativesakarṇapuccham sakarṇapucche sakarṇapucchāni
Instrumentalsakarṇapucchena sakarṇapucchābhyām sakarṇapucchaiḥ
Dativesakarṇapucchāya sakarṇapucchābhyām sakarṇapucchebhyaḥ
Ablativesakarṇapucchāt sakarṇapucchābhyām sakarṇapucchebhyaḥ
Genitivesakarṇapucchasya sakarṇapucchayoḥ sakarṇapucchānām
Locativesakarṇapucche sakarṇapucchayoḥ sakarṇapuccheṣu

Compound sakarṇapuccha -

Adverb -sakarṇapuccham -sakarṇapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria