Declension table of ?sakarṇapuccha

Deva

MasculineSingularDualPlural
Nominativesakarṇapucchaḥ sakarṇapucchau sakarṇapucchāḥ
Vocativesakarṇapuccha sakarṇapucchau sakarṇapucchāḥ
Accusativesakarṇapuccham sakarṇapucchau sakarṇapucchān
Instrumentalsakarṇapucchena sakarṇapucchābhyām sakarṇapucchaiḥ sakarṇapucchebhiḥ
Dativesakarṇapucchāya sakarṇapucchābhyām sakarṇapucchebhyaḥ
Ablativesakarṇapucchāt sakarṇapucchābhyām sakarṇapucchebhyaḥ
Genitivesakarṇapucchasya sakarṇapucchayoḥ sakarṇapucchānām
Locativesakarṇapucche sakarṇapucchayoḥ sakarṇapuccheṣu

Compound sakarṇapuccha -

Adverb -sakarṇapuccham -sakarṇapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria