Declension table of ?sakarṇaprāvṛtā

Deva

FeminineSingularDualPlural
Nominativesakarṇaprāvṛtā sakarṇaprāvṛte sakarṇaprāvṛtāḥ
Vocativesakarṇaprāvṛte sakarṇaprāvṛte sakarṇaprāvṛtāḥ
Accusativesakarṇaprāvṛtām sakarṇaprāvṛte sakarṇaprāvṛtāḥ
Instrumentalsakarṇaprāvṛtayā sakarṇaprāvṛtābhyām sakarṇaprāvṛtābhiḥ
Dativesakarṇaprāvṛtāyai sakarṇaprāvṛtābhyām sakarṇaprāvṛtābhyaḥ
Ablativesakarṇaprāvṛtāyāḥ sakarṇaprāvṛtābhyām sakarṇaprāvṛtābhyaḥ
Genitivesakarṇaprāvṛtāyāḥ sakarṇaprāvṛtayoḥ sakarṇaprāvṛtānām
Locativesakarṇaprāvṛtāyām sakarṇaprāvṛtayoḥ sakarṇaprāvṛtāsu

Adverb -sakarṇaprāvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria