Declension table of ?sakarṇaprāvṛta

Deva

NeuterSingularDualPlural
Nominativesakarṇaprāvṛtam sakarṇaprāvṛte sakarṇaprāvṛtāni
Vocativesakarṇaprāvṛta sakarṇaprāvṛte sakarṇaprāvṛtāni
Accusativesakarṇaprāvṛtam sakarṇaprāvṛte sakarṇaprāvṛtāni
Instrumentalsakarṇaprāvṛtena sakarṇaprāvṛtābhyām sakarṇaprāvṛtaiḥ
Dativesakarṇaprāvṛtāya sakarṇaprāvṛtābhyām sakarṇaprāvṛtebhyaḥ
Ablativesakarṇaprāvṛtāt sakarṇaprāvṛtābhyām sakarṇaprāvṛtebhyaḥ
Genitivesakarṇaprāvṛtasya sakarṇaprāvṛtayoḥ sakarṇaprāvṛtānām
Locativesakarṇaprāvṛte sakarṇaprāvṛtayoḥ sakarṇaprāvṛteṣu

Compound sakarṇaprāvṛta -

Adverb -sakarṇaprāvṛtam -sakarṇaprāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria