Declension table of ?sakarṇaprāvṛta

Deva

MasculineSingularDualPlural
Nominativesakarṇaprāvṛtaḥ sakarṇaprāvṛtau sakarṇaprāvṛtāḥ
Vocativesakarṇaprāvṛta sakarṇaprāvṛtau sakarṇaprāvṛtāḥ
Accusativesakarṇaprāvṛtam sakarṇaprāvṛtau sakarṇaprāvṛtān
Instrumentalsakarṇaprāvṛtena sakarṇaprāvṛtābhyām sakarṇaprāvṛtaiḥ sakarṇaprāvṛtebhiḥ
Dativesakarṇaprāvṛtāya sakarṇaprāvṛtābhyām sakarṇaprāvṛtebhyaḥ
Ablativesakarṇaprāvṛtāt sakarṇaprāvṛtābhyām sakarṇaprāvṛtebhyaḥ
Genitivesakarṇaprāvṛtasya sakarṇaprāvṛtayoḥ sakarṇaprāvṛtānām
Locativesakarṇaprāvṛte sakarṇaprāvṛtayoḥ sakarṇaprāvṛteṣu

Compound sakarṇaprāvṛta -

Adverb -sakarṇaprāvṛtam -sakarṇaprāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria