Declension table of ?sakarṇa

Deva

NeuterSingularDualPlural
Nominativesakarṇam sakarṇe sakarṇāni
Vocativesakarṇa sakarṇe sakarṇāni
Accusativesakarṇam sakarṇe sakarṇāni
Instrumentalsakarṇena sakarṇābhyām sakarṇaiḥ
Dativesakarṇāya sakarṇābhyām sakarṇebhyaḥ
Ablativesakarṇāt sakarṇābhyām sakarṇebhyaḥ
Genitivesakarṇasya sakarṇayoḥ sakarṇānām
Locativesakarṇe sakarṇayoḥ sakarṇeṣu

Compound sakarṇa -

Adverb -sakarṇam -sakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria