Declension table of ?sakarṇa

Deva

MasculineSingularDualPlural
Nominativesakarṇaḥ sakarṇau sakarṇāḥ
Vocativesakarṇa sakarṇau sakarṇāḥ
Accusativesakarṇam sakarṇau sakarṇān
Instrumentalsakarṇena sakarṇābhyām sakarṇaiḥ sakarṇebhiḥ
Dativesakarṇāya sakarṇābhyām sakarṇebhyaḥ
Ablativesakarṇāt sakarṇābhyām sakarṇebhyaḥ
Genitivesakarṇasya sakarṇayoḥ sakarṇānām
Locativesakarṇe sakarṇayoḥ sakarṇeṣu

Compound sakarṇa -

Adverb -sakarṇam -sakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria