Declension table of ?sakampa

Deva

NeuterSingularDualPlural
Nominativesakampam sakampe sakampāni
Vocativesakampa sakampe sakampāni
Accusativesakampam sakampe sakampāni
Instrumentalsakampena sakampābhyām sakampaiḥ
Dativesakampāya sakampābhyām sakampebhyaḥ
Ablativesakampāt sakampābhyām sakampebhyaḥ
Genitivesakampasya sakampayoḥ sakampānām
Locativesakampe sakampayoḥ sakampeṣu

Compound sakampa -

Adverb -sakampam -sakampāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria