Declension table of ?sakaluṣa

Deva

MasculineSingularDualPlural
Nominativesakaluṣaḥ sakaluṣau sakaluṣāḥ
Vocativesakaluṣa sakaluṣau sakaluṣāḥ
Accusativesakaluṣam sakaluṣau sakaluṣān
Instrumentalsakaluṣeṇa sakaluṣābhyām sakaluṣaiḥ sakaluṣebhiḥ
Dativesakaluṣāya sakaluṣābhyām sakaluṣebhyaḥ
Ablativesakaluṣāt sakaluṣābhyām sakaluṣebhyaḥ
Genitivesakaluṣasya sakaluṣayoḥ sakaluṣāṇām
Locativesakaluṣe sakaluṣayoḥ sakaluṣeṣu

Compound sakaluṣa -

Adverb -sakaluṣam -sakaluṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria