Declension table of ?sakalika

Deva

MasculineSingularDualPlural
Nominativesakalikaḥ sakalikau sakalikāḥ
Vocativesakalika sakalikau sakalikāḥ
Accusativesakalikam sakalikau sakalikān
Instrumentalsakalikena sakalikābhyām sakalikaiḥ sakalikebhiḥ
Dativesakalikāya sakalikābhyām sakalikebhyaḥ
Ablativesakalikāt sakalikābhyām sakalikebhyaḥ
Genitivesakalikasya sakalikayoḥ sakalikānām
Locativesakalike sakalikayoḥ sakalikeṣu

Compound sakalika -

Adverb -sakalikam -sakalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria