Declension table of ?sakaleśvara

Deva

MasculineSingularDualPlural
Nominativesakaleśvaraḥ sakaleśvarau sakaleśvarāḥ
Vocativesakaleśvara sakaleśvarau sakaleśvarāḥ
Accusativesakaleśvaram sakaleśvarau sakaleśvarān
Instrumentalsakaleśvareṇa sakaleśvarābhyām sakaleśvaraiḥ sakaleśvarebhiḥ
Dativesakaleśvarāya sakaleśvarābhyām sakaleśvarebhyaḥ
Ablativesakaleśvarāt sakaleśvarābhyām sakaleśvarebhyaḥ
Genitivesakaleśvarasya sakaleśvarayoḥ sakaleśvarāṇām
Locativesakaleśvare sakaleśvarayoḥ sakaleśvareṣu

Compound sakaleśvara -

Adverb -sakaleśvaram -sakaleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria