Declension table of ?sakalevara

Deva

NeuterSingularDualPlural
Nominativesakalevaram sakalevare sakalevarāṇi
Vocativesakalevara sakalevare sakalevarāṇi
Accusativesakalevaram sakalevare sakalevarāṇi
Instrumentalsakalevareṇa sakalevarābhyām sakalevaraiḥ
Dativesakalevarāya sakalevarābhyām sakalevarebhyaḥ
Ablativesakalevarāt sakalevarābhyām sakalevarebhyaḥ
Genitivesakalevarasya sakalevarayoḥ sakalevarāṇām
Locativesakalevare sakalevarayoḥ sakalevareṣu

Compound sakalevara -

Adverb -sakalevaram -sakalevarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria