Declension table of ?sakalavidyāmayī

Deva

FeminineSingularDualPlural
Nominativesakalavidyāmayī sakalavidyāmayyau sakalavidyāmayyaḥ
Vocativesakalavidyāmayi sakalavidyāmayyau sakalavidyāmayyaḥ
Accusativesakalavidyāmayīm sakalavidyāmayyau sakalavidyāmayīḥ
Instrumentalsakalavidyāmayyā sakalavidyāmayībhyām sakalavidyāmayībhiḥ
Dativesakalavidyāmayyai sakalavidyāmayībhyām sakalavidyāmayībhyaḥ
Ablativesakalavidyāmayyāḥ sakalavidyāmayībhyām sakalavidyāmayībhyaḥ
Genitivesakalavidyāmayyāḥ sakalavidyāmayyoḥ sakalavidyāmayīnām
Locativesakalavidyāmayyām sakalavidyāmayyoḥ sakalavidyāmayīṣu

Compound sakalavidyāmayi - sakalavidyāmayī -

Adverb -sakalavidyāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria