Declension table of ?sakalavedopaniṣatsāropadeśasāhasrī

Deva

FeminineSingularDualPlural
Nominativesakalavedopaniṣatsāropadeśasāhasrī sakalavedopaniṣatsāropadeśasāhasryau sakalavedopaniṣatsāropadeśasāhasryaḥ
Vocativesakalavedopaniṣatsāropadeśasāhasri sakalavedopaniṣatsāropadeśasāhasryau sakalavedopaniṣatsāropadeśasāhasryaḥ
Accusativesakalavedopaniṣatsāropadeśasāhasrīm sakalavedopaniṣatsāropadeśasāhasryau sakalavedopaniṣatsāropadeśasāhasrīḥ
Instrumentalsakalavedopaniṣatsāropadeśasāhasryā sakalavedopaniṣatsāropadeśasāhasrībhyām sakalavedopaniṣatsāropadeśasāhasrībhiḥ
Dativesakalavedopaniṣatsāropadeśasāhasryai sakalavedopaniṣatsāropadeśasāhasrībhyām sakalavedopaniṣatsāropadeśasāhasrībhyaḥ
Ablativesakalavedopaniṣatsāropadeśasāhasryāḥ sakalavedopaniṣatsāropadeśasāhasrībhyām sakalavedopaniṣatsāropadeśasāhasrībhyaḥ
Genitivesakalavedopaniṣatsāropadeśasāhasryāḥ sakalavedopaniṣatsāropadeśasāhasryoḥ sakalavedopaniṣatsāropadeśasāhasrīṇām
Locativesakalavedopaniṣatsāropadeśasāhasryām sakalavedopaniṣatsāropadeśasāhasryoḥ sakalavedopaniṣatsāropadeśasāhasrīṣu

Compound sakalavedopaniṣatsāropadeśasāhasri - sakalavedopaniṣatsāropadeśasāhasrī -

Adverb -sakalavedopaniṣatsāropadeśasāhasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria