Declension table of ?sakalavedādhyāyinī

Deva

FeminineSingularDualPlural
Nominativesakalavedādhyāyinī sakalavedādhyāyinyau sakalavedādhyāyinyaḥ
Vocativesakalavedādhyāyini sakalavedādhyāyinyau sakalavedādhyāyinyaḥ
Accusativesakalavedādhyāyinīm sakalavedādhyāyinyau sakalavedādhyāyinīḥ
Instrumentalsakalavedādhyāyinyā sakalavedādhyāyinībhyām sakalavedādhyāyinībhiḥ
Dativesakalavedādhyāyinyai sakalavedādhyāyinībhyām sakalavedādhyāyinībhyaḥ
Ablativesakalavedādhyāyinyāḥ sakalavedādhyāyinībhyām sakalavedādhyāyinībhyaḥ
Genitivesakalavedādhyāyinyāḥ sakalavedādhyāyinyoḥ sakalavedādhyāyinīnām
Locativesakalavedādhyāyinyām sakalavedādhyāyinyoḥ sakalavedādhyāyinīṣu

Compound sakalavedādhyāyini - sakalavedādhyāyinī -

Adverb -sakalavedādhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria