Declension table of ?sakalavedādhyāyin

Deva

MasculineSingularDualPlural
Nominativesakalavedādhyāyī sakalavedādhyāyinau sakalavedādhyāyinaḥ
Vocativesakalavedādhyāyin sakalavedādhyāyinau sakalavedādhyāyinaḥ
Accusativesakalavedādhyāyinam sakalavedādhyāyinau sakalavedādhyāyinaḥ
Instrumentalsakalavedādhyāyinā sakalavedādhyāyibhyām sakalavedādhyāyibhiḥ
Dativesakalavedādhyāyine sakalavedādhyāyibhyām sakalavedādhyāyibhyaḥ
Ablativesakalavedādhyāyinaḥ sakalavedādhyāyibhyām sakalavedādhyāyibhyaḥ
Genitivesakalavedādhyāyinaḥ sakalavedādhyāyinoḥ sakalavedādhyāyinām
Locativesakalavedādhyāyini sakalavedādhyāyinoḥ sakalavedādhyāyiṣu

Compound sakalavedādhyāyi -

Adverb -sakalavedādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria