Declension table of ?sakalapurāṇatātparyasāra

Deva

MasculineSingularDualPlural
Nominativesakalapurāṇatātparyasāraḥ sakalapurāṇatātparyasārau sakalapurāṇatātparyasārāḥ
Vocativesakalapurāṇatātparyasāra sakalapurāṇatātparyasārau sakalapurāṇatātparyasārāḥ
Accusativesakalapurāṇatātparyasāram sakalapurāṇatātparyasārau sakalapurāṇatātparyasārān
Instrumentalsakalapurāṇatātparyasāreṇa sakalapurāṇatātparyasārābhyām sakalapurāṇatātparyasāraiḥ sakalapurāṇatātparyasārebhiḥ
Dativesakalapurāṇatātparyasārāya sakalapurāṇatātparyasārābhyām sakalapurāṇatātparyasārebhyaḥ
Ablativesakalapurāṇatātparyasārāt sakalapurāṇatātparyasārābhyām sakalapurāṇatātparyasārebhyaḥ
Genitivesakalapurāṇatātparyasārasya sakalapurāṇatātparyasārayoḥ sakalapurāṇatātparyasārāṇām
Locativesakalapurāṇatātparyasāre sakalapurāṇatātparyasārayoḥ sakalapurāṇatātparyasāreṣu

Compound sakalapurāṇatātparyasāra -

Adverb -sakalapurāṇatātparyasāram -sakalapurāṇatātparyasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria