Declension table of ?sakalaprabandhavarṇasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesakalaprabandhavarṇasārasaṅgrahaḥ sakalaprabandhavarṇasārasaṅgrahau sakalaprabandhavarṇasārasaṅgrahāḥ
Vocativesakalaprabandhavarṇasārasaṅgraha sakalaprabandhavarṇasārasaṅgrahau sakalaprabandhavarṇasārasaṅgrahāḥ
Accusativesakalaprabandhavarṇasārasaṅgraham sakalaprabandhavarṇasārasaṅgrahau sakalaprabandhavarṇasārasaṅgrahān
Instrumentalsakalaprabandhavarṇasārasaṅgraheṇa sakalaprabandhavarṇasārasaṅgrahābhyām sakalaprabandhavarṇasārasaṅgrahaiḥ sakalaprabandhavarṇasārasaṅgrahebhiḥ
Dativesakalaprabandhavarṇasārasaṅgrahāya sakalaprabandhavarṇasārasaṅgrahābhyām sakalaprabandhavarṇasārasaṅgrahebhyaḥ
Ablativesakalaprabandhavarṇasārasaṅgrahāt sakalaprabandhavarṇasārasaṅgrahābhyām sakalaprabandhavarṇasārasaṅgrahebhyaḥ
Genitivesakalaprabandhavarṇasārasaṅgrahasya sakalaprabandhavarṇasārasaṅgrahayoḥ sakalaprabandhavarṇasārasaṅgrahāṇām
Locativesakalaprabandhavarṇasārasaṅgrahe sakalaprabandhavarṇasārasaṅgrahayoḥ sakalaprabandhavarṇasārasaṅgraheṣu

Compound sakalaprabandhavarṇasārasaṅgraha -

Adverb -sakalaprabandhavarṇasārasaṅgraham -sakalaprabandhavarṇasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria