Declension table of ?sakalapāṭha

Deva

MasculineSingularDualPlural
Nominativesakalapāṭhaḥ sakalapāṭhau sakalapāṭhāḥ
Vocativesakalapāṭha sakalapāṭhau sakalapāṭhāḥ
Accusativesakalapāṭham sakalapāṭhau sakalapāṭhān
Instrumentalsakalapāṭhena sakalapāṭhābhyām sakalapāṭhaiḥ sakalapāṭhebhiḥ
Dativesakalapāṭhāya sakalapāṭhābhyām sakalapāṭhebhyaḥ
Ablativesakalapāṭhāt sakalapāṭhābhyām sakalapāṭhebhyaḥ
Genitivesakalapāṭhasya sakalapāṭhayoḥ sakalapāṭhānām
Locativesakalapāṭhe sakalapāṭhayoḥ sakalapāṭheṣu

Compound sakalapāṭha -

Adverb -sakalapāṭham -sakalapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria