Declension table of ?sakalakarmacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativesakalakarmacintāmaṇiḥ sakalakarmacintāmaṇī sakalakarmacintāmaṇayaḥ
Vocativesakalakarmacintāmaṇe sakalakarmacintāmaṇī sakalakarmacintāmaṇayaḥ
Accusativesakalakarmacintāmaṇim sakalakarmacintāmaṇī sakalakarmacintāmaṇīn
Instrumentalsakalakarmacintāmaṇinā sakalakarmacintāmaṇibhyām sakalakarmacintāmaṇibhiḥ
Dativesakalakarmacintāmaṇaye sakalakarmacintāmaṇibhyām sakalakarmacintāmaṇibhyaḥ
Ablativesakalakarmacintāmaṇeḥ sakalakarmacintāmaṇibhyām sakalakarmacintāmaṇibhyaḥ
Genitivesakalakarmacintāmaṇeḥ sakalakarmacintāmaṇyoḥ sakalakarmacintāmaṇīnām
Locativesakalakarmacintāmaṇau sakalakarmacintāmaṇyoḥ sakalakarmacintāmaṇiṣu

Compound sakalakarmacintāmaṇi -

Adverb -sakalakarmacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria